________________
स्वरान्ताः पुंल्लिङ्गाः
अनोऽस्य ॥ २ । १ । १०८ ॥
ङीस्याद्यघुट्स्वरे लुक् || यूष्णः ॥
नाम्नो नोऽनह्नः ॥ २ । १ । ९१ ॥ पदान्ते लुक् स चासन् स्यादिविधौ ॥ यूषभ्याम् । यूषसु । असश्वाद् दीर्घत्वादि न । अनह्नः किम् ? | अहरेति । अहोरूपम् ॥ ईङ वा ॥ २ । १ । १०९ ॥
अनोsस्य लुक् ॥ यूणि । यूषणि । व्यहः ॥
संख्यासायवेरह्रस्याहन् ङौ वा ॥ १ । ४ । ५० ॥ व्यह्नि । व्यहनि । व्यह्ने | एंव सायाह्नः । व्यह्नः । इत्यदन्ताः । विश्वपाः । लुगातोsनापः ॥ २ । १ । १०७ ॥
ङीस्याट्स्वरे || विश्वपः । इत्यादि । एवं हाहाः । अनाप इति किम् ? | शालाः । इत्यादन्ताः । मुनिः ॥
इदुतोऽस्रीत् ॥ १ । ४ । २१ ॥ भौता || मुनी । अखोति किम् ? । अतिखियौ ॥ जस्येदोत् ॥ १ । ४ । २२ ॥
इदुतः ॥ मुनयः ॥
( ३३ )
टः पुंसि ना ॥ १ । ४ । २४ ॥
इदुतः ॥ मुनिना ॥
ङित्यदिति ॥ १ । ४ । २३ ॥ स्यादाविदुतोरेदोतौ । मुनये । अदितीति किम् ? । बुद्धयै । स्थादौ किम् ? | शुची ॥
एदोद्भ्यां ङसिङसो रः ॥ १ । ४ । ३५ ॥
मुनेः २ | वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥