________________
( ३२ )
श्रीलघुहेमप्रभाच्याकरणम्.
म
रमतयायाल्पकातपयस्य
: १।४।१०॥
अदन्तस्य जस इः॥ नेमे, नेमाः। शेषं सर्ववत् । अर्धे, अर्धाः । प्रथमे, प्रथमाः। चरमे चरमाः। द्वितये द्वितयाः। द्वये द्वयाः । अल्पे अल्पाः। कतिपये कतिपयाः शेषं देववत् । व्यवस्थितविभाषाविज्ञानात् संज्ञायां न । अर्धा नाम केचित् । निर्जरः ॥
जराया जरस्वा ॥२।१।३॥ स्वरादौ स्यादौ ॥ एकदेशविकृतस्यानन्यत्वात् । निर्जरसौ । इनादीन् बाधिखा परत्वामरस । निर्जरसा। निर्जरसैरित्यादि । शेषं पक्षे च देववत् । .. मासनिशासनस्य शसादो लुग्वा ॥२।१।१००॥ स्यादौ ॥ मासः ॥
नाम सिदयव्यञ्जने ॥ १।१ । २१ ॥ पदम् ॥ माभ्याम् ३ । अयिति किम् ? वाच्यति । सिद्ग्रहणं नियमार्थम् । तेन प्रत्ययान्तरे न। भागवतम् । दन्तः॥ ___ दन्तपादनासिकाहृदयासृग्यूषोदकदोर्यकृच्छकृतो दत्पन्नसहृदसन्यूषन्नुदन्दोषन्यकम्शकन् वा ॥ २।१। १०१॥
शसादौ स्यादौ ॥ दतः। दन्तान् । पदः। पादान् इत्यादि । यूषः॥