________________
(२६४) पाल्याकरणमा
देवादिभ्यः।। ७।१।११क्षा संशापतिकृत्योः को न तुल्यै ॥ देवपर्यः । हसंपवः ॥
बस्तेरेयञ् ॥ ७ । १ । ११२ ।। तस्य तुल्ये । वास्तेयी प्रणालिका ॥
शिलाया एगच्च ॥ ७ ॥ १ ॥ १३॥ एयञ् । शिलेयम् । शेलेयम् ॥
शाखादेयः ॥७।१ । ११४ ॥ तस्य तुल्ये ॥ शाख्यः । मुख्यः ।।
द्रोभव्य ॥ ७।१।११५ ॥ वस्व तुल्य यः। द्रव्यमयं ना स्वर्णादि च॥ ..
कुशावादीयः ॥७ । ९ । ११६ ॥ वस्य तुल्यै ।। इंशाग्रीया बुद्धिः॥
काकतालीयादयः ॥ ७/१।११७॥ तस्य तुल्ये इयान्ताः साधषः। काकतालीयम् । खलतिवित्वोयम् ॥
सकेसदेरण ॥७।१।११८ ॥ - तस्य तुल्ये ॥ शार्करं दधि ॥ कापालिकम् ॥
असपल्याः ॥ ७।१।११९ ॥ तस्य तुल्ये ॥ सपत्नः ॥
एकशालाया इकः ॥७।१ । १२०॥ तस्य तुल्ये।। एकेशालिकम् ।।
गोण्यादेश्चेकण् ॥ ७।१।१२१ ।। एकशालायास्तस्य तुल्ये। गौणिकम् ।आशुलिकम् ।ऐकशालिकम