________________
~
~-~
~-~
. (२९३) अघानं येनौ ॥ ७ । १ । १०३ ॥ अलं गामिनि । अध्वन्यः । अध्वनीनः ॥
अभ्यमित्रमीयश्च ॥ ७।१।१०॥ अलं गामिनि येनौ च। अभ्यमित्रीयः। अभ्यभित्र्यः । अभ्यमित्रीणः॥
समांसमीनाद्यश्वीनाद्यप्रतीनागवीन
साप्तपदीनम् ॥ ७ । १ । १०३ ॥ एते ईनान्ता नित्याः ॥ साप्तवदीनस्त्वीनअन्तः। समांसमीना गौः। अद्यप्रतीनो लाभः। आगवीनः कर्मकृत् । साप्तपदीनं सख्यम्।। अषडक्षाशितंग्वलंकर्मालंपुरुषादीनः॥७।१।१०६ ॥
स्वार्थे ॥ अविद्यमानानि षडक्षीण्यस्मिन् अषडक्षीणो मन्त्रः । आशितंगवीनमरण्यम् । अलंकर्मीणः । अलंपुरुषीणः ॥
अदिस्त्रियां वाऽश्चः ॥ ७ । १ । १०७॥ नाम्नः स्वार्थे ईनः ॥ प्राचीनम् । प्राक् ॥ प्राचीना शाखा । प्राची ॥ आदिस्त्रियामिति किम् ? । माची दिक् ॥ तस्य तुल्ये कः संज्ञाप्रतिकृत्योः ॥७।१।१०८ ॥ अश्वकः । अश्वकं रूपम् ॥
न तृपूजार्थध्वजचित्रे ॥७।१ । १०९ ॥ कः ॥ चश्चातुल्यः पुरुषश्चश्चा । अर्हन् । सिंहः । भीमः ॥ - अपण्ये जीवने ॥ ७।१।११०॥
को न ॥ शिवसदृशः शिवः ॥ अपण्य इति किम् ? इस्तिकान् विक्रीणीते ॥