________________
.........
%.........
.
.
...
.
.
(१६२) भीममममाव्याकरण यथामुख मतिविम्बम् । यथामुखीनः । सम्मुखीनः ॥ सर्वादेः पथ्यकर्मपत्रपात्रशरावं व्याप्नोति।७।१॥९॥ - इनः । सर्वपथीनो रथः ॥ सर्वाङ्गीणस्तापः । सर्वकर्मीणो ना । सर्वपत्रीणो यन्ता । सर्वपात्रीगं भक्तम् । सर्वशरावीण ओदनः ॥
- आप्रपदम् ॥ ७ । १ । ९५ ॥-. भस्मादमन्ताद् व्याप्नोतीच्यर्थ ईनः । आप्रपदीनः पटः ॥
अनुपदं बद्धा॥ ७।१।९६ ॥ ईनः । अनुपदीना उपानत् ॥
अयानयं नेयः ॥ ७।१। ९७ ॥ इनः । अयानयीनः॥
सर्वान्नमत्ति ॥ ७।१ । ९८ ॥ ईनः ॥ सर्वानीनो भिक्षुः ॥ परोवरीणपरंपरीरीणपुत्रपौत्रीणम् ॥७।१ । ९९ ॥
एतेऽनुभवत्यर्थे ईनान्ता निपात्याः ॥ परोवरीणः । अवरस्येत्वं निपातनात् ॥ परंपरीणः । पुत्रपौत्रीणः ॥ यथाकामानुकामात्यन्तं गामिनि ॥७।१।१००॥ ईनः ॥ यथाकामीनः । अनुकामीना । अत्यन्तीनः ॥
पारावारं व्यस्तव्यत्यस्तं च ॥ ७।१।१०१ ॥ गामिनीनः । पारावारीणः । पारीणः । अवारीणः । अवारपारीणः।।
। अनुग्बलम् ॥ ७।१। १०२ ॥ गामिनोनः । अनुगवीनो गोपः ॥ . ...