________________
भ
(२३)))
तस्य क्षेत्रेऽर्थे यः । उम्मम । औमीनमः । भङ्गमः। भीतर। तिल्यम् । तैलीनम् ॥
अलाब्वाश्च कटों रजसि ॥ ७ । १ । ८४ ॥ षष्ठ्यन्तादुमादेः । अलाबूकटम् । उमाकटम् । भङ्गाकटम् । तिलकटम् ॥
अह्ना गम्येऽश्वादीन ॥ ७ । १ । ८५ ॥ षष्ठ्यन्तात् । आश्वीनोऽध्वा ॥
कुलाज्जल्पे ॥ ७ । १ । ८६ ॥
षष्ठ्यन्तादीनञ् । कौलीनम् ॥
1
पील्वादेः कुणः पाके ॥ ७ ॥ १ ॥ ५७ ॥
षष्ठ्यन्तात् । पीलुकुणः । शमीकुणः ॥
कर्णादेर्मूले जाहः ॥ ७ । १ । ६८ ॥
षष्यन्तात् । कर्णजाहम् । अक्षिजाहम् ||
पक्षातिः ॥ ७ । १ । ८९ ॥
तस्य मूले । पक्षतिः ॥
1
हिमादेलुः सहे ॥ ७ । १ । १० ॥
पचन्तात् । हिमेलुः ॥
बलवातादूलः ॥ ७ ॥ ९१ ॥ 3+
तस्य सहे । बलूलः । बातूलः ॥
शीतोष्णतृप्रादालुरसहे ॥ ७ । १ । ९२ ॥ षष्ठ्यन्तात् ॥ शीतालुः । उष्णालुः । तृपालुः । वृत्रं दुःखम् ॥ यथामुखसम्मुखादीनस्तद् दृश्यतेऽस्मिन् ॥ ७ । १९३॥