________________
(310)
गम्
गोत्रचरणाछलावाऽत्याकारप्राप्त्यवगमे ॥ ७|१|७५॥
तस्य भावे कर्मणि च लिदकम् । श्लाघा विकत्थनम् । अल्याकारः पराधिक्षेपः । गार्गिकया श्लाघते अत्याकुरुते वा । गार्गिक प्राप्तोऽवगतो वा । एवं काठिकयेत्यादि । श्लाघादिष्विति किम् ? गार्गम् । काठम् ॥
होहोभ्य ईयः ॥ ७ । १ । ७६ ॥
तस्य भावे कर्मणि च । होत्रा ऋत्विग्विशेषः । मैत्रावरुणीयम् । त्वतलावपि ॥
ब्रह्मणस्त्वः ॥ ७ । १ । ७७ ॥ ऋत्विगर्थात्तस्य भावे कर्मणि च । ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् । इति भावकर्मार्थाः ॥
रक्षकदशाकिनौ क्षेत्रे ॥ ७ । १ । ७८ ॥
षष्ठ्यन्तात् । इक्षूणां क्षेत्रम् इक्षुशाकटम् । इक्षुशाकिनम् । शाकशाकटम् । शाकशाकिनम् ॥
धान्येभ्य ईनञ् ॥ ७ ॥ १ ॥ ७९ ॥
1
षष्ठ्यन्तेभ्यः क्षेत्रे । मौद्गीनम् । क्रौद्रवीणम् ॥ व्रीहिशालेरेयण् ॥ ७ । १ । ८० ॥ वस्य क्षेत्रे । बेहेयम् । शालेयम् ॥
यवयवकषष्टिकाद्यः ॥ ७ । १ । ८१ ॥
तस्य क्षेत्रे । यव्यम् । यत्रक्यम् । त्रियम् ॥
वाणुमाषात् ॥ ७ । १ । ८२ ॥ तस्य क्षेत्रेऽर्थे यः । अपव्यम् । आशनीनम् । माध्यम् । माषीणम् ॥ वोमाभङ्गा तिलात् ॥ ७ । १ । ८३ ॥