________________
कर्कलोहिताहीकण च ॥ ७ ॥ १ ॥ १२२ ॥
तस्य तुल्ये इकणू || शुक्लोऽश्वः कर्कः । तस्य तुल्यः कार्कीकः । कार्किकः । लौहितीकः । लौडितिकः ॥
(*)
वेर्विस्तृते शालशङ्कौ ॥ ७ । १ । १२३ ॥
विशाल: । विशङ्कटः ॥
कटः ।। ७ । १ । १२४ ॥
विस्तृते ॥ विकटः ॥
संप्रोः सङ्कीर्णप्रकाशाधिकसमीपे ॥ ७ । १ । १२५ ॥
यथासङ्ख्यं कटः ।। सङ्कटः । प्रकटः । उत्कटः । निकटः ॥ अवात्कुटारश्चावनते ॥ ७ । १ । १२६ ॥
कटः । अवकुटारः । अवकटः ॥ नासानतितद्वतोष्टीटनाटनटम् ॥ ७ । १ । १२७ ॥ अबटीटम् । अवनाटम् ! अवभ्रटं नासानमनम् । तद्वद्वा नासादि ॥ नेरिनपिटकाश्चिक्चिचिकश्चास्य ॥ ७ । १ । १२८ ॥
नासानतौ तद्वति च । चिकिनम् । चिपिटम् । चिक्कं नासानमनं तद्वासादि च ॥ बिडबिरीसौ नीरन्ध्रे च ॥ ७ । १ । १२९ ॥ नासानतितद्वतोः ॥ निविडम् । निबिसरीसं वस्त्रं नासानमनं
नासादि च ॥ क्लिन्नालश्चक्षुषि चिल् पिल् लू चास्य ||७|१| १३० ॥ चिल्लम् । पिल्लम् । चुल्लम् चक्षुः ।
उपत्यकाधित्यके ॥ ७ । १ । १३१ ॥