________________
(१६६),
भीमनमायाकरणमा
उपाधिभ्यां निपात्येते ॥ उपत्यका गिर्यासना भूः । अधित्यका पर्वताधिरूढा भूः॥
अवेस्संघातविस्तारे कटपटम् ॥ ७।१।१३२ ॥ यथासङ्घयम् । अविकटः सङ्घातः । अविपटो विस्तारः ॥ .. पशुभ्यः स्थाने गोष्ठः ॥७।१।१३३॥ गोगोष्ठम् । महिषीगोष्ठम् ॥ ..
द्वित्त्वे गोयुगः ॥ ७ । १ । १३४॥ पश्वर्थेभ्यः । गोगोयुगम् ॥
षट्त्वे षड्गवः ॥७।१ । १३५ ।। पश्वर्थेभ्यः । उष्ट्रषड्गवम् ॥ ___ तिलादिभ्यः स्नेहे तैलः ॥७।१।१३६ ॥ तिलतैलः । सर्पपतैलः॥
तत्र घटते कर्मणष्ठः ॥७।१। १३७ ॥ कर्मठः॥
तदस्य सञ्जातं तारकादिभ्य इतः ॥७।१।१३८॥ तारकितं नमः । पुष्पितस्तरुः ॥
गर्भादप्राणिनि ॥७।१ । १३९ ॥ तदस्य सनातमित्यर्थे इतः ॥ गर्भितो व्रीहिः॥
प्रमाणान् मात्रट ॥७।१।१४०॥ स्यन्तात्षष्यर्थे ॥ जानुमात्रमुदकम् । तन्मात्री भूः॥
हस्तिपुरुषाहाण् ॥७।१।१४१ ॥ स्यान्तात्ममाणाषिष्ट्यर्थ ॥ हास्तिनम् । हस्तिमात्रम् । इस्ति