________________
ततिकरणम.
लाक्ष्मणिः । लाक्ष्मण्यः ॥ सुयाम्नः, सौवीरेष्वायनि ।। ६ । १ । १०३ ।
अपत्ये | सौयामायनिः ॥
( १७७)
पाण्टाहृतिमिमताण्णश्च ।। ६ । १ । १०४ ॥ सौवीरेषु जनपदे योऽर्थस्तत्र वर्तमानादपत्ये आयनिन् । पाष्टाहृतः, पाण्टाहृतानि सौवीरगोत्रः ॥ मैमतः । मैमलायनिः ॥
भागवित्तितार्णविन्दवाऽऽकशापेयान्निन्दायामि
कण वा ॥ ६ । १ । १०५ ॥
सौवीरेषु यो वृद्धस्तत्र वर्त्तमानाद्यूनि । भागवित्तिकः, भागवित्तायनो वा जाल्मः । तार्णविन्दविकः । तार्णविन्दविः । आकशापेयिकः । आकशापेयिः ॥
सौयामायनियामुन्दायनिवार्ष्यायणेरीयश्च वा ॥
६ । १ । १०६ ॥
1
सौवीरवृद्धवृत्तेर्यूनीक निन्दायाम् || सौयामायनीयः । सौयामायनिकः । सौयामायनिर्वा निन्द्यो युवा । यामुन्दायनीयः । यामुन्दायनिकः । यामुन्दायनिः । वार्ष्यायणीयः । वार्ष्यायणिकः । वार्ष्यायणिः ॥
तिकादेरायनि । ६ । १ । १०७ ॥
अपत्ये ॥ तैकायनिः । तैकायनिः ॥
1
दगुकोशलकर्मारच्छागवृषाद्यादिः ॥ ६ । १ । १०८ ॥ अपत्ये आयनि ॥ दागव्यायनिः । कौशल्यायनिः । कार्मायणिः । छाग्यायनिः । वार्ष्यायणिः ॥
द्विस्वरादणः ॥। ६ । १ । १०९ ॥