________________
(१७६)
श्रीलहेममलामाकरणमः
मनोर्याणी षश्चान्तः ॥ ६१४॥ अपत्ये जातौ । मनुष्याः । मानुषाः ॥
माणवः कुत्सायाम् ॥६।१।९५॥ मनुशब्दादौत्सर्गिकेऽण्प्रत्यये णत्वं निपात्यते ॥ मनोरपस्या त्सिवं मूढं माणवः ॥
कुलादीनः ॥६।१।९६ ॥
अपत्ये ॥ कुलीनः । उत्तरसूत्रे समासे प्रतिषेधावि कुलान्तः केवलश्च गृह्यते । बहुकुलीनः॥
यैयकझावसमासे वा ॥६।१। ९७ ॥
कुलन्तात् कुलाच्चापत्ये ॥ कुल्यः । कौलेयकः । कुलीनः । बहुकुल्यः । बाहुकलेयकः । बहुकुलीनः । असमास इति किम् ? । आ. ध्यकुलीनः ॥
दुष्कुलादेयण वा ॥ ६ । १ । ९८ ॥ अपत्ये ॥ दौष्कुलेयः । दुष्कुलीनः ॥
महाकुलाहाजीनो ॥६।१। ९९ ॥ अपत्ये ॥ माहाकुलः । माहाकुलीनः । महाकुलीनः ।।
यः॥६।१।१००॥ अपत्ये ॥ कौरव्यः । शाङ्कव्यः ॥
सम्राज़ः क्षत्रिये ॥६।१।१०१॥ अपत्ये ज्यः॥ साम्राज्यः क्षत्रियश्चेत् ॥ सेनान्तकारुलक्ष्मपादि च ॥६।१ । १०२ ॥ ज्योऽपत्ये। हारिपेणिः । हारिषेण्यः । तान्तुवायिः। तान्नुबाय्यः।