________________
EDA
.
(१९०) पीलापूर्णियाव्याकरणम्. व्याप्तौ स्साल। अस्यां सेनायां सर्व शस्त्रमग्निसात् करोति देवद । मग्निसागवति । अग्निसात् स्यात् । अग्निसात् सम्पद्यते ॥ . .
तत्राधीने ॥ ७।२।१३२॥ - कन्वस्तिसम्पद्योगे स्सात् । राजसात् करोति । राजसाद्भवति । राजसात् स्यात् । राजसात्सम्पद्यते ॥
. देये त्रा च ॥ ७ । २ । १३३ ॥
ससम्यन्तादधीने कृभ्वस्तिसंपद्योगे। देवत्रा करोति द्रव्यम् । वित्रा भवति स्यात् संपद्यते वा ॥
सप्तमीद्वितीयादेवादिभ्यः ॥७ । २ । १३४ ।। स्वार्थे त्रा। देवत्रा बसेत् भवेत् स्यात् करोति वा । एवं मनुष्यत्रा ।। तीयशम्बबीजास्कृगा कृषो डाच् ।।७।२।१३५॥
द्वितीयाकरोति क्षेत्रम् । एवं तृतीयाकरोति । शम्बाकरोति । बीजाकरोति ॥
सङ्ख्यादेर्गुणात् ॥७।२।१३६ ।। कृग्योगे कृषिविषये डाच । द्विगुणाकरोति क्षेत्रम् ॥
समयाद्यापनायाम् ॥ ७।२। १३७ ॥ कृग्योगे डाच् । समयाकरोति । कालं क्षिपतीत्यर्थः ॥
सपत्रनिष्पत्रादतिव्यथने ॥ ७। २ । १३८ ॥ - गम्ये कृग्योगे डाच् । सपत्राकरोति मृगम् । निष्पत्राकरोति । अतिव्यथन इति किम् ? । सपत्रं करोति वृक्षं सेकः ॥
निष्कुलानिष्कोषणे ॥ ७ । २ । १३९ ॥ । कृग्योंगे दास् । निष्कुलाकरोति दाडिमम् । निष्कोषण इति किम् ? । निष्कुलं करोति शत्रुम् ॥