________________
करम
(२८९)
बति ।। शकीस्यात् पटः । अनन्ययस्येति किम् !! दिवाभूता रात्रिः। पूर्वस्त्रे मागिति किम् ? । अशुलं शकं करोत्येकदाः ।
दीर्घश्विययकक्येषु च ॥४॥३॥ १०८॥ यादाबाचिपि च दीर्घः ॥ शुचीकरोति ॥ अर्मनश्चक्षुश्वेतोरहोरजसां लुक् च्वो ॥७॥२॥१२७॥
अस्स्यात् ॥ बहुवचनात्तदन्तानामपि ग्रहणम् । महारूस्यात् । उन्मनीस्यात् । चक्षुस्यात् । चेतीस्यात् । रहीस्यात! रजीस्यात् ।।
इसुसोबहुलम् ॥७।२।१२८ ।।
चौ लुक् । सीकरोति नवनीतम् । पनूस्यात् । न च भवति । सर्भिवति । धनुर्भवति ॥
जनस्यान्त ईः ॥७।२।१२९ ॥... चौ बलम् । दृषदीभवति शिला। न च भवति पद परति शिक्षा - आपत्यस्य क्यच्च्योः ॥७॥४॥३१॥
न्यभनाघो लुक् । गागीभवति । आपत्यस्येति किम? । साझाश्यीयति । व्यभनादित्येव । कारिकेयीयति ॥
ऋतो रीः॥ ४ । ३ । १०९॥ विवस्यक्त्येषु ॥ पित्रीस्यात् ।। .. व्याप्तो स्सात् ॥७।२।१३०॥
सम्वस्तिभ्यां योगे कर्मकर्टभ्यां वागतचाच इति विपने सादिः सात् मागतत्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये। दिसकारनिःवामपः। अमिसात काष्ठं करोति । भमिसागवति । अमिसात्स्यात्।।
जातेः संपदा च ॥७७२।१३१॥ उभ्वस्तिभियोगे ककर्मणो मस्तिसम्पत्कर्तुल मागतत्तत्वेन