________________
(२४९)
परावरशब्दावू दिगाग्रर्थात् प्रथमायन्तात् स्वार्थे । दक्षिणतः । उत्तरतः । परतः । अवरतः रम्यमागतो वासो वा ॥
अधरापराच्चात् ॥ ७ । २ । ११८ ॥ दक्षिणोत्तरात् दिगाद्यर्थात् प्रथमाद्यन्तात् । अवरात् ॥ पश्चोऽपरस्य दिक् पूर्वस्य चाति ॥ ७ । २ । १२४ ॥ पश्चात् । दक्षिणपश्चात् । दक्षिणात् । उत्तरात् राम्यमागतो बासो वा ।। वा दक्षिणात् प्रथमासप्तम्या आः ।। ७ । २ । ११९ ॥ दिगाद्यर्थात् । दक्षिणा | दक्षिणतः । दक्षिणाद्रम्यमागतो वासो वा ॥ आही दूरे ।। ७ । २ । १२० ॥
दूरदिन देशार्थात् प्रथमासप्रम्यन्तादक्षिणादा आहिश्च स्यात् । ग्रामादक्षिणा दक्षिणादि रम्यं वासो वा ॥
वोत्तरात् ।। ७ । २ । १२१ ॥
दिगाद्यर्थात् सिज्यन्तादा आहिश्व वा । उत्तरा । उत्तराहि उत्तरतः । उचरात् राः वासो वा ॥
अदूरे एनः ॥ ७ । २ । १२२ ॥ दिशब्दाददूरदिगाद्यर्थात्सियन्तादेनः । पूर्वेणास्य रम्यं
वसति वा ॥
कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्राग
तत्तत्त्वे च्विः ॥ ७ । २ । १२६ ॥ कर्मात्मा योगे कर्त्रर्थाच्च भ्वस्तियोगे प्रागतत्तद्भावे गम्येच्विः ॥ ईवावर्णस्यानव्ययस्य ॥ ४ । ३ । १२७ ॥
शुक्लीकरोति पटम् । प्रागशुक्लं शुक्लं करोतीत्यर्थः । शुलीभ