________________
Nrhw...
बारार्थेभ्यस्तदति । दिः । त्रिचतुक्त ॥ *
एकात्सकृञ्चास्य ॥७॥२॥ ११ ॥ वारात्तिदति सुन् । सकृद् भुङ्क्ते ॥ . . . . .
बहोर्धाऽसन्ने॥७।२।११२॥ बहोः सङ्ख्यार्थाददूरवारात्तद्वति धा । बहुधा भुते ॥
दिक्शब्दादिग्देशकालेषु प्रथमा
पञ्चमीसप्तम्याः ॥७।२।११३॥ वर्तमानात्पथमाघन्तात् स्वार्थे धा ॥ .
लुबञ्चेः ॥७। २ । १२३ ॥ "दिरशन्दादिगादिपतेः प्रथमायन्तादिहितो यो धा एनो वा तस्य । प्राची दिक् रम्या माग रम्यम् । पारदेशः कालो वा. रम्य: भाग रम्यम् । प्राच्या दिशो देशात्कालादा आगतः भागागतः। पाच्यां दिशि पाचोर्देशकालयोर्वा वासः माग्वासः॥ ऊर्ध्वादिरिष्टातावुपश्चास्य ॥७।२। ११४ ॥
दिग्देशकालार्थात् प्रथमाघन्तात् । उपरि उपरिष्टादम्यम् । - गतो वासो वा ॥ पूर्वावराधरेभ्योऽसस्तातौ पुरवधश्चैषाम्।।७।२।११५॥
दिगादिवृत्तिभ्यः प्रथमाधन्तेभ्यः । पुरः । अवः । अधः । पुरस्तात् । अवरस्वात् । अपरस्तात् रम्पमागतो वासो वा ॥
परावरात्स्तात् ॥ ७ । २ । ११६ ।। दिगाधर्थात् प्रथमाघन्तात् स्वार्थे । परस्तात् अवरस्तात् रम्यमागतो वासो वा ॥
दक्षिणोत्तराश्चातस्॥७।२ । ११७ ॥