________________
. स्वरान्ताः सीलिगाः
(
३९ )
vv
... आ रायो व्यखने ॥ २ । १ । ५॥
तदतत्सम्बन्धिनि स्यादौ ॥राः। रायौ । राभ्याम् । रासु । एवं सुराः । अतिराः । इत्यैदन्ताः ॥
ओत औः ॥ १।४।७४ ॥ विहिते घुटि । गौः । गायौ । गावः। विहितविशेषणादोकारविधानसामर्थ्याच चित्रगवः। द्यौः। द्यावौ। द्यावः । प्रिययौः । लुनातेविचि गुणे । लौः । ओतः किम् ? । चित्रगुः ॥ ___ आ अम्शसोऽता ॥ १।४ । ७५ ॥
ओतः ॥ गाम् । सुगाम् । गाः । द्याम् । स्यादावित्येव । अचिनवम् । इत्योदन्ताः । सुनौः । सुनावौ । इत्यादि । इत्यौदन्ताः ॥
इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृरिचन्द्रापरनामहरिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां स्वरान्ताः पुंल्लिङ्गाः ॥
॥ अथ स्वरान्ताः स्त्रीलिङ्गाः ॥ पद्मा ॥
औता ॥ १। ४ । २०॥ आबन्तस्य स्वसम्बन्धिनौकारः ॥ पद्मे ॥ ..
टोस्येत् ॥ १।४ । १९॥ आबन्तस्य स्वसम्बन्धिनि ॥ पद्मया ॥ . __आपो डितां यैयास्यास्याम् ॥ १।४। १७॥ पायै । पनायाः २ । पायोः २ । पायाम् ॥
एदापः ॥१।४। १२ ॥