________________
(३८)
श्रीलहेमपनाव्याकरणम्.
अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ कः ॥ वसुमिच्छाति वसूः। वस्वो। वस्वः। बस्वि। स्यादौ किम् ?। लुलुवतुः। इत्यूदन्ताः। पिता॥
अझै च ॥१।४ । ३९ ॥ घुटि ऋतः ॥ पितरौ ॥
ऋतो हुर् ॥ १।४ । ३७ ॥ डसिङसोः ॥ पितुः २ । पितरि । कर्ता ॥
तृस्वसनप्तनेष्ट्रत्वष्ट्रक्षतृहोतृपोतृप्रशास्त्रो घुटयार ॥१।४ । ३८॥ ऋत: स्वान्यसम्बन्धिनि । कर्तारौ । अतिकर्तारौ।ना।नरौ। नरः।नुः।
नुर्वा ॥ १।४ । ४८॥ नामि दीर्घः ॥ नृणाम् । नृणाम् ॥
कुशस्तुनस्तृच पुंसि ॥ १।४ । ९१ ॥
शेषे घुटि । क्रोष्टा। प्रियकोष्टा। क्रोष्टारौ । घुरि किम् ?। क्रोष्ट्रन् । शेषे किम् ? । हे क्रोष्टो॥
टादौ स्वरे वा ॥ १।४। ९२॥ क्रुशस्तुनस्तृच पुंसि ॥ क्रोष्ट्रा । क्रोष्टुना । आमि नित्यत्वात् पूर्व नामादेशे, क्रोष्ट्रनाम् । इति ऋदन्ताः॥ गतधातूनामनुकरणे, की। गीः । तीः। किरावित्यादि । इरभावे कृ: । क्रौ। कः । कम् । कृन् । इत्यादि ॥ इति ऋदन्ताः ॥ ऋत्कार्य लुकारेऽपि । विदा ॥ ऋफिडादित्वाल्लत्वे । विदलौ । सिङसोविंदुल ॥ इति लदन्ताः । क्लकारैकदेशस्यानुकरणे क्लः । लौ । लः । इत्यादि। इति लदन्ताः । अतिहेः । हे अतिहे ॥ इत्येदन्ताः॥