________________
श्रीलघुहेमप्रभाव्याकरणम्.
परिमाणार्त्ताद्धितलुक्यबिस्ताचितकम्बल्यात् ॥
( ७० )
२ । ४ । २३ ॥
द्विगोरदन्तात् स्त्रियां ङीः ॥ द्विकुडवी । द्विपली । परिमाणादिति किम् ? । पञ्चाश्वा । तद्धितलुकीति किम् ? । द्विपण्या । बिस्तादिवर्जनात् द्विबिस्ता । व्याचिता । द्विकम्बल्या ॥
काण्डात्प्रमाणादक्षेत्रे ॥ २ । ४ । २४ ॥
द्विगोस्तद्धितलुकि स्त्रियां ङीः ॥ द्विकाण्डी रज्जुः । प्रमाणादिति किम् ? | द्विकाण्डा शाटी। अक्षेत्रे इति किम् ? । द्विकाण्डा क्षेत्रभक्तिः ॥ पुरुषाद्वा ॥ २ । ४ । २५ ॥
द्विपुरुषी द्विपुरुषा परि
प्रमाणवाचिनो द्विगोः स्त्रियां ङीः ॥ खा । तद्धितलुकीत्येव । पञ्चपुरुषी ॥
रेवतरोहिणा ॥ २ । ४ । २६ ॥
स्त्रियां ङीः ॥ रेवती । रोहिणी ॥
नीलात्प्राण्योषध्योः ॥ २ । ४ । २७ ॥
स्त्रियां ङीः ॥ नीली गौः । नीली ओषधिः । अन्यत्र नीला शाटी ॥ क्ताच्च नाम्नि वा ॥ २ । ४ । २८ ॥
नीलात् स्त्रियां ङीः ॥ नीली । नीला । प्रवृद्धविलूनी । प्रवृद्धविलूना ॥ केवलमामकभागधेयपापापरसमानार्थकृतसुमङ्ग
लभेषजात् ॥ २ । ४ । २९ ॥
खियां ङीर्नानि ॥ केवली नाम ज्योतिः । मामकीत्यादि । भाजगोणनागस्थलकुण्डकाल कुशकामुककटक