________________
श्रीलघुहेमप्रभाव्याकरणम्.
मादुवर्णो ॥ २ । १ । ४७ ॥
अदसो वर्णमात्रस्य आसन्नः ॥ द्वावत्र दकारौ तत्र मविकल्पे धातूरूष्यम् | अदमुयङ् । अमुयङ् । अमुमुयङ् । अदम्यञ्च । शसि अदमुचः । अदमुयग्भ्याम् । विष्वयङ् । देवद्यङ् । अर्चायां तु नोतो न । शखादौ, प्राञ्चः । प्राङ्भ्याम् । प्राषु । प्राक्षु | एवं प्रत्यश्वादयः । क्रुश्चेः क्विपि क्रुञ्च इति सौत्रनिर्देशान्नलुगभावः । क्रुङ् । क्रुञ्चौ । क्रुञ्चः ॥
( ४६ )
संयोगस्यादौ स्कोर्लुक् ॥ २ । १ । ८८ ॥
बजसृजमृजराजभ्राजभ्रस्त्रश्चपरित्राजः शः षः
धुटि प्रत्यये पदान्ते च ॥
२। १ । ८७ ॥
एषां चजोर्धातोः शस्य च धुटि प्रत्यये पदान्ते च षः ।। मूलं वृचति मूलवृट् २ | मूलवृचौ । मूलवृत्सु । मूलवृट्मु । देवेट् २ | उपयट् २ | तीर्थसृट् २ । मृट् २ । सम्राट् २ । भ्राट् २ । भृट् २ । भृन्नौ । परिवाट २ ॥
aisसमासे ॥ १ । ४ । ७१ ॥
धुडन्तस्य घुटि परे घुटः प्राग् नोऽन्तः ॥ युनक्तीति युङ् । युऔ । जुञ्जः । असमासे किम् ? । अश्वयुक् । ऋदिन्निर्देशः किम् ? | युजिंच समाधावित्यस्य मा भूत् । युज्यते इति युक् । युजौ । युजः । विभ्राक् । विभ्राग्भ्याम् ॥
ऋत्विदिशदृश्स्पृश्स्त्रज्ञदधृषुष्णहो गः ॥ २
। १ । ६९ ॥ पदान्ते ॥ ऋत्विग् २ | ऋत्विजौ ॥