________________
पभनान्ताः लिग
(४७ )
www
वसुराटोः ॥३।२। ८१ ॥ उत्तरपदयोविश्वस्य दीर्घः ॥ विश्वाराट् । विश्वराजौ ॥
रात्सः ॥२।१।९०॥ ..... पदस्य संयोगान्तस्य रात्सस्यैव लुक् ॥ ऊर्छ । गर्म। ऊनौं । मरुत् । मरुतौ ॥
ऋदुदितः ॥ १।४। ७० ॥ धुडन्तस्य घुटि धुटः प्राक् स्वरात्परो नोऽन्तः ॥ महान् । महान्तौ । हे महन् । महतः ॥
__ अभ्वादेरत्वसः सौ ॥ १।४ । ९० ॥
शेषे दीर्घः ॥ भवान् । भवन्तौ । हे भवन्। एवं गोमान् । बभ्वादेः किम् ? । पिण्डग्रः। गोमन्तमिच्छति क्यनि किए गोमान् । शतप्रत्ययान्तानां दीर्घाभावो विशेषः । पचन् । भवन् । महन् ।
अन्तो नो लुक ॥ ४ । २। ९४ ॥
व्युक्तजक्षपञ्चतः परस्य शितोऽवितः ॥ ददत् । दधत् । अक्षत् । माग्रत् । दरिद्रत् । शासत् । चकासत् । दधिमत् । दधिमद् । दधिमथौ । इत्यादि । सुपाद् २ । सुपादौ ॥
यस्वरे पादः पदणिक्यघुटि ॥ २।१ । १०२n. प्रत्यये ॥ सुपदः॥
लुगस्यादेत्यपदे ॥ २ । १ । ११३ ॥ अपदे इति किम् ?। दण्डाग्रम् ॥
तः सौ सः ॥२।१। ४२॥ त्यदादीनां स्वसम्बन्धिनि ॥ स्यः । त्वौ । त्ये । शेषं सर्ववत् । पियत्यत् पुमान् । सः।तौ । ते । यः। यौ। ये । एषः । एतौ। एते।