________________
( ७२ )
श्रीलघुहेमप्रभाव्याकरणम्.
vwwwwww
स्त्रियां ङीर्वा ॥ श्येनी । श्येता । एवमेन्यादयः । लत्वे लोहिनी । लोहिता ॥
कः पलितासितात् ॥ २ । ४ । ३७ ॥ स्त्रियां कीर्वा तत्संनियोगे। पलिक्री। पलिता। असिकी। असिता॥ ____ असहन विद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः ॥२।४ । ३८॥
अदन्तानान्नः स्त्रियां ङीर्वा ॥ अतिकेशी । अतिकेशा । सहादिवर्जनात् सकेशा । अकेशा। विद्यमानकेशा । स्वाङ्गात् किम् ? । बहुयवा । अक्रोडादिभ्य इति किम् ? । कल्याणक्रोडा।
" अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते। __ च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥१॥"
बहुशोफा। बहुकफा । सुज्ञाना । दीर्घमुखा शाला इत्यत्र स्वागत्वाभावान की। च्युतं चेत्यादि किम् । बहुकेशी रथ्या । पृथुमुखी पृथुमुखा प्रतिमा ॥
नासिकोदरौष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात्॥ २।४ । ३९ ॥ _____ सहादिवर्जपूर्वपदात् स्वाङ्गात् स्त्रियां कीर्वा ॥ तुङ्गनासिकी। तुजनासिका । कृशोदरी । कृशोदरा । विम्बोष्ठी । विम्बोष्ठा । दीर्घजङ्घो । दीर्घनका । समदन्ती । समदन्ता । चारुकर्णी । चारुकर्णा । तीक्ष्णशृङ्गी। तीक्ष्णशृङ्गा ।मृदङ्गी। मृबङ्गा । सुगात्री।सुगात्रा। सुकण्ठी। मुकण्ठा । नियमार्थमिदम् । तेन बहुस्वरसंयोगोपान्त्येभ्योऽन्येभ्यो न । मुललाटा । सुपार्था ।
नखमुखादनानि ।। २।४।४०॥ सहादिवर्जपूर्वपदात् स्वाङ्गात् स्त्रियां कीर्वा ॥ शूर्पनखी। शूर्प