________________
(२७६)
श्रीपाचारण
कंतुः । शंतुः । कन्तः । शन्तः । कंवः । शवः । कंभः । शंभः ॥ बलवातदन्तललाटादूलः ॥ ७ । २ । १९ ॥ मत्वर्थे । बलूलः । वातूलः । दन्तूलः । ललाटूलः । बलवान् ॥ प्राण्यङ्गादातो लः ॥ ७ । २ । २० ॥
मत्वर्थे । चूडालः । चूडावान् । प्राण्यङ्गादिति किम् ? । जङ्घावान् प्रासादः ॥
सिध्मादिक्षुद्रजन्तुरुग्भ्यः ॥ ७ । २ । २१ ॥ म ः || सिध्मलः । सिघ्मवान् । वलः । यूकालः । मूर्छालः ॥
प्रज्ञापर्णोदकफेनाल्लेलौ ॥ ७ । २ । २२ ॥ प्रज्ञालः । प्रज्ञिलः । पर्णलः । पर्णिलः । उदकलः । उदकिलः । फेनलः । फेनिलः । फेनवान् ॥
कालाजटाघाटात् क्षेपे ॥ ७ । २ । २३ ॥
मत्वर्ये ले लौ । कालालः । कालिलः । जटालः । जटिलः । घाटाल: । घाटिलः । क्षेप इति किम् ? | कालावान् ॥ वाच आलाटो ॥ ७ । २ । २४ ॥
I
मत्वर्थे क्षेपे । वाचालः । वाचाटः ॥
ग्मिन् ॥ ७ । २ । २५ ॥
arat मत्वर्थे | वाग्मी । वाग्वान् ॥
मध्वादिभ्यो रः ॥ ७ । २ । २६ ॥ मत्वर्थे । मधुरो रसः । खरो गर्दभः ॥
कृष्यादिभ्यो बलच् ॥ ७ । २ । २७ ॥ ।।
मत्वर्थे ॥
वळच्यपित्रादेः ।। ३ । २ । ८२ ॥