________________
च तृतीया । नाहायनी । बढची । यदाहुः । " आकृतिग्रहणा जातिर्लिङ्गानां च न सर्वभाक् ।
सकृदाख्यातनिर्माद्या गोत्रं च चरणैः सह "॥१॥ जातेः किम् ? । मुण्डा । यान्तादिवर्जनात् क्षत्रिया । खट्वा । शूद्रा । धवयोगे तु शूद्री । मुख्यादित्येव । बहुस्करा भूमिः ॥ __ पाककर्णपर्णवालान्तात् ॥ २ । ४ । ५५॥
जातेः स्त्रियां डीः ॥ ओदनपाकी । आखुकर्णी । मुद्गपर्णी । गोवाली । जातेः किम् ? । बहुपाका यवागूः ॥
असत्काण्डप्रान्तशतकाचः पुष्पात् ॥२।४। ५६ ॥ जातेः स्त्रियां डीः ॥ शङ्खपुष्पी । सदादिवर्जनात् सत्पुष्पेत्यादि । असंभस्त्राजिनैकशणपिण्डात्फलात् ॥२।४। ५७ ॥
जातेः स्त्रियां ङीः ॥ दासीफली। समादिवजनात् सम्फलेल्यादि । ओपथ्य एताः ॥
अनञो मूलात् ॥ २ । ४ । ५८ ।। जातेः स्त्रियां डीः ॥ दर्भमूली । अनमः किम् ? । अमूला ॥
धवाद्योगादपालकान्तात् ॥ २।४ । ५९ ॥ खियामदन्तान्डीः ॥ प्रष्ठी । पालकान्तवर्जनात् गोपालिका ॥ पूतक्रतुवृषाकप्यग्निकुसितकुसिदादै च ॥२।४।६०॥
योगात् स्त्रियामेभ्यो धववाचिभ्यो डीस्तद्योगे चैषामैरन्तस्य ॥ पूतक्रतायी। एवं वृषाकपायी इत्यादयः।योगात् किम् ?। पूतक्रतुः॥
मनोरौ च वा ॥ २।४ । ६१॥ धवाद्योगात् स्त्रियां कीर्वा तद्योगे च ऐरन्तस्य । ममाची । मनायी। मनुः ॥...