________________
Eि
(२२९)
wwwvvvvvww
रान्तात्तरति । नाविकः । बाहुका स्त्री ॥
चरति ॥६।४ । ११ ॥ टान्तादिकम् । हास्तिकः । दाधिकः ॥
पादेरिकट् ॥ ६।४ । १२ ॥ टान्ताचरति । पर्पिकी । अश्विकी ॥
पदिकः ॥६।४।१३॥ पादाचरतीकट पच्चास्य । पदिकः ॥
श्वगणाहा ॥६। ४ । १४ ॥ चरतीकट् । श्वगणिकी । श्वागणिकः ॥
वेतनादेजीवति ॥ ६।४ । १५॥ टान्तादिकण् । वैतनिकः । वाहिकः ॥
व्यस्ताच्च क्रयविक्रयादिकः ॥६।४ । १६ ॥ समस्तात् तेन जीवतीकः । क्रयविक्रयिकः । क्रयिकः। विक्रयिकः॥
वस्नात् ॥ ६।४। १७॥ तेन जीवतीकः । वस्निकः ॥
आयुधादीयश्च ॥६।४ । १८॥ तेन जीवतीकः । आयुधीयः । आयुधिकः ।।
वातादीन ॥ ६ । ४ । १९ ॥ तेन जीवति । वातीनाभार्यः ॥
निवृत्तेऽक्षयूतादेः ॥६।४।२० ॥ टान्तादिकम् । आक्षतिक्रम् । जागमहविक वैरम् ॥