________________
( २३० )
श्रीळघुरैमप्रभाव्याकरणम्.
भावादिमः ॥। ६ । ४ । २१ ॥
तेन निर्वृत्ते | पाकिमम् ॥
1
याचितापमित्यात्कण् || ६ । ४ । २२ ॥
तेन निर्वृत्ते । याचितकम् । अपमित्यकम् ॥ हरत्युत्सङ्गादेः || ६ । ४ । २३ ॥
टान्तादिक । औत्सङ्गिकः । औडुपिकः ॥
भादेरिकट् || ६ । ४ । २४ ॥ टान्ताद्धरति । भस्त्रिकी । भरटिकी ॥
विधवाद्वा ॥ ६ । ४ । २५ ।।
1
तेन हरतीट् । विवधिकी । वीवधिकी । वैवधिकः ॥ कुटिलिकाया अण || ६ । ४ । २६ ॥
अस्माट्टान्तारति । कौटिलकः कर्मारादिः ||
1
ओजः सहोम्भसो वर्तते ॥ ६ । ४ । २७ ॥ टान्तदिक । औजसिकः । साहसिकः । आम्भसिकः ॥
1
तं प्रत्यनोर्लोपकूलात् ॥ ६ ॥ ४ । २८ ॥
वर्तते इत्यर्थे इकण् । प्रातिलोमिकः । आनुलोमिकः । प्रातीपिकः । आन्वीपिकः । प्रातिकूलिकः । आनुकूलिकः ॥
परेर्मुखपाश्र्वात् ॥ ६ । ४ । २९ ॥
तृतीयान्ताद्वर्तत इत्यर्थे इकण् । पारिमुखिकः । पारिपार्श्विकः ॥ रक्षदुञ्छतोः || ६ । ४ । ३० ॥
द्वितीयान्तादिकण | सामाजिक: । नागरिकः । बादरिकः ॥