________________
Wwwwwwwwwwwwwwww
तरितप्रकरणम्. (१८३) उदितगुरोर्भायुक्तेऽब्दे ॥६।२।५॥ टान्ताद्यथाविहितं प्रत्ययः ॥ पौषं वर्षम् ॥ चन्द्रयुक्ताकाले लुप्त्वप्रयुक्ते ॥६।२।६॥
टान्ताद्भायुक्ते यथाविहितं प्रत्ययः । पौषमहः ॥ पौषी रात्रिः। अद्य पुष्यः॥
हन्दादीयः॥६।२। ७॥ टान्ताच्चन्द्रयुक्तभायुक्ते काले । राधानुराधीयमहः ॥
श्रवणाश्वत्थान्नाम्न्यः ॥६।२।८॥ टान्ताच्चन्द्रयुक्तार्थांद्युक्ते काले॥ श्रवणा रात्रिः । अश्वत्था पौर्णमासी । नाम्नीति किम् ? । श्रावणमहः । आश्वत्थमहः ॥
षष्ठयाः समूहे ॥ ६ । २ । ९ ॥ यथाविहितं प्रत्ययाः ॥ चाषम् ॥ स्त्रैणम् ॥
भिक्षादेः ॥६।२ । १० ॥ षष्ठ्यन्तात्समूहे यथाविहितं प्रत्ययाः । भैक्षम् ॥
__ अनपत्ये ॥ ७।४ । ५५॥ इन्नन्तस्याऽण्यन्त्यस्वरादे ग न ॥ गाभिणम् ॥
क्षुद्रकमालवात्सेनानाम्नि ॥ ६ । २ । ११ ॥ षष्ट्यन्तात्समूहेऽण् ॥ क्षौद्रकमालवी सेना ॥
गोत्रोक्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ् ॥६।२। १२ ॥
समूहे । गार्गकम् । औक्षकम् । वात्सकम् । अष्ट्रकम् । वाईकम । आजकम् । औरभ्रकम् ॥