________________
~
~
~
Vvvvvvvvvvvvvvvvvvvvvv
तरितप्रकरणम.. (१७१) अपत्येऽण् ॥ वाशिष्ठः । वैश्वामित्रः । वासुदेवः । श्वाफल्कः । नाकुलः ॥
कन्यात्रिवेण्याः कनीनत्रिवणं च ॥६।१।६२॥ अपत्येऽण् ॥ कानीनः । त्रैवणः ॥
शुङ्गाभ्याम्भारद्वाजे ॥६।१।६३ ॥ अपत्येऽण् ॥ शौङ्गो भारद्वाजः ॥
विकर्णच्छगलाछात्स्याये ॥६।१।६४ : अपत्येऽण ॥ वैकर्णः । छागलः ॥
णश्च विश्रवसो विशलुक च वा ॥६।१।६५॥ अपत्येऽण ॥ वैश्रवणः। रावणः ॥
संख्यासंभद्रान्मातुर्मातुर् च ॥६।१। ६६ ॥ अपत्येऽण ॥ द्वैमातुरः । सांमातुरः । भाद्रमातुरः ॥
सम्बन्धिनां सम्बन्धे ॥ ७। ४ । १२१ ॥ संबन्धिशब्दानां यत्कार्यमुक्तं तत्संबन्ध एव ॥ इतिवचनाद्धान्यमातुन । द्वैमात्रः ॥
अदोनदीमानुषीनाम्नः ॥६।१।६७ ॥ अपत्येऽण । यामुनः प्रणेतः । देवदत्तः। अदोरिति किम् ?। चान्द्रभागेयः ।।
पोलासाल्वामण्डूकाहा ॥ ६।१।६८॥
अपत्येऽण ॥ पैलः । पैलेयः । साल्वः । साल्वेयः । माकः । माण्डूकिः ॥
दितेश्चैयण वा ॥६।१।६९ ॥ मण्डूकादपत्ये ॥ दैतेयः । दैत्यः । माण्डूकेयः । माण्डूकिः ॥