________________
(१४०)
श्रीलघुहेमममाव्याकरणम्
-
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwra
रूढः । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ । पुरुषः किम् ? । तीरं नदनदीपतेः । तन्मात्रभेद इत्येव । स्त्रीपुंसौ ।। ग्राम्याशिशुद्विशफसड़े स्त्री प्रायः ॥३।१।१२७॥
स्त्रीपुरुषसहोक्तौ शिष्यते तन्मात्रभेदे । गावश्च स्त्रियो गावश्च नरा इमा गावः । ग्राम्येति किम् ? । रुरवश्वेमे रुरवश्वेमा इमे रुरवः । अशिविति किम् ? । बर्कयश्च बर्कराश्च बर्कराः। द्विशफेति किम् ? । ग. दभाश्च गर्दभ्यन गर्दभाः । सङ्के किम् ? गौश्चायं गौश्चेयमिमौ गावौ प्रायः किम् ? । छाग्यश्च छागाश्च छागाः ॥
क्लीवमन्यनैकं च वा ॥३।१ । १२८ ।
सहोक्तावेकं शिष्यते तन्मात्रभेदे शिष्यमाणम् । शुक्लश्च शुक्लं च शुक्लं शुक्ले वा । शुक्लश्च शुक्लश्च शुक्ला च शुक्लं शुक्लानि वा। अन्येनेति किम् ? । शुक्लं च शुक्लं च शुक्ले । तन्मात्रभेद इत्येव । हिमहिमान्यौ ।
॥ इत्येकशेषः॥
॥ अथ समासान्ताः ॥.
समासान्तः ॥ ७।३। ६९ ॥ विधास्यमानः प्रत्ययः । अधिकारोऽयम् ॥
न किमः क्षेपे ॥ ७ । ३ । ७० ॥ परं यहगादि तदन्तात् समासात् समासान्तः। किन्धः। किंस खा । क्षेप इति किम् ? । केषां राजा किंराजः ॥
पूजास्वत्तेः प्राक्टात् ॥ ७।३ । ७२ ॥ परं यहगादि तदन्तात् समासान्तो न । सुधूः । अतिधः । पू