________________
(१४१)
..vvvvvvvvvvvvvvvvvvvvvvv
~
~
VvvvvvvvvvvvvvvvvvvvvN
जेति किम् ? । अतिराजोरिः । प्राक्टादिति किम् । स्वमगुलं काष्ठम् ॥
ऋक्यूःपथ्यपोऽत् ॥ ७।३। ७६ ॥ समासादत्समासान्तः । अर्धः । त्रिपुरम् । जलपथः । बह्वपम् ॥
धुरोऽनक्षस्य ॥ ७।३ । ७७ ॥ समासादत्समासान्तः । राजधुरा । अनक्षस्येति किम् ? । अक्षधूः ॥ सङ्ख्यापाण्डूदक्कृष्णाद् भूमेः॥ ७ । ३ । ७८ ॥
समासादत्समासान्तः। द्विभूमम् । पाण्डुभूमम् । उदग्भूमम् । कृप्णभूमम् ।।
उपसर्गादध्वनः ॥ ७।३। ७९ ॥ अत्समासान्तः ॥ प्राध्वो रथः ॥
समवान्धात्तमसः ॥ ७।३।८०॥ . समासान्तोऽत् । सन्तमसम् । अवतमसम् । अन्धतमसम् ॥
तप्तान्ववाद्रहसः ॥ ७।३। ८१ ॥ अत्समासान्तः ।। सप्तरहसम् । अनुरहसम् । अवरहसम् ॥
प्रत्यन्ववात्सामलोम्नः ॥ ७ । ३। ८२ ॥
अत्समासान्तः।। प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमः । अनुलोमः । अवलोमः ।।
ब्रह्महस्तिराजपल्यावर्चसः॥ ७।३। ८३ ॥
समासान्तोऽत् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । राजवर्चसम् । । पल्यवर्चसम् ॥
प्रतेरुरसः सप्तम्याः ॥ ७।३। ८४ ।।