________________
...
..
.
wwwwww
AN
ग्रहणाहा ॥ ७।१ । १७७॥ गृहृतेऽनेनेति ग्रहणम् रूपादि । ग्रन्थस्य ग्रहणार्थात् पूरणप्रत्ययान्तात् कः स्वार्थ तद्योगे च पूरणार्थस्य लुग्वा । दिकं द्वितीयकं वा ग्रन्थग्रहणम् ॥
सस्याद गुणात्परिजाते ॥ ७।१ । १७८ ॥ तेन कः । सस्यकः शालिः ॥
धनहिरण्ये कामे ॥ ७।१। १७९ ॥ कः ॥ धनकः । हिरण्यको मैत्रस्य ॥
. स्वाड्रेषु सक्ते ॥७।१।१८०॥ कः ॥ नखकः । केशनखकः । दन्तौष्ठकः ॥
उदरे विकणायूने ॥ ७।१।१८१ ।। सक्त ॥ औदरिकः । अन्यत्रोदरकः ॥
अंशं हारिणि ॥ ७।१ । १८२ ॥ कः ॥ अंशको दायादः ॥
तन्त्रादचिरोद्धृते ॥ ७।१।१८३ ॥ कः ॥ तन्त्रकः पटः॥
ब्राह्मणान्नानि ॥७।१५-१८४ ॥ भचिरोद्धृते कः । ब्राह्मणको नाम देशः ॥
उष्णात् ॥ ७।१।१८५॥ अचिरोद्धृतेऽर्थे को नाम्नि ॥ उष्णिका यवागू ॥
शीताञ्च कारिणि ॥७।१।१८६॥ .