________________
(१३०)
भीरपुरेश्वगाव्याकरलय.
वयस्व । अंशिनेति किम् ।। पूर्व नामे: कायस्य ॥
सायाहादयः॥३।१।५३ ॥ अंशितत्पुरुषाः साधवः । सायाः। मध्यदिनम् । बहुवचनमाकृतिगणार्थम् ॥
समेंऽशेऽर्धे नवा ।। ३ । १। ५४ ॥
अंशिनाऽभिन्नेन समासस्तत्पुरुषः। अर्धपिप्पली। पिप्पल्ययम् । समेंऽश इति किम् ?। ग्रामाः ॥
जरत्यादिभिः ॥ ३।१। ५५ ॥ अंशिभिरभिन्नैरों वा समासस्तत्पुरुषः । अर्धजरती । जरत्यधः। अर्थोक्तम् । उक्तार्धम् ॥
हित्रिचतुष्पूरणाग्रादयः ॥ ३ । १। ५६ ॥
अंशवाचिनोऽभिनेनांशिना वा समासस्तत्पुरुषः। द्वितीय- . मिक्षा। मिक्षाद्वितीयम् । एवं तृतीयभिक्षा, तुरीयमिक्षा, चतुर्थभिक्षेत्यादि । अग्रहस्तः। हस्ताग्रम्। तलपादः। पादतलम् ॥
कालो हिगौ च मेयैः ॥३।१। ५७ ॥ समस्यते स तत्पुरुषः । मासजातः । यहसुप्तः । काल इति किम् ? । द्रोणो धान्यस्य ॥
स्वयंसामी क्तेन ।। ३ । १ । ५८ ॥ समासस्तत्पुरुषः । स्वयधौतम् । सामिकृतम् । क्तेनेति किम् ?। स्वयं कृत्वा ॥
द्वितीया खट्वा क्षेपे॥३॥ १। ५९ ॥ सानो सह समासवाना सवारदो जाला । नित्लस