________________
( ५६ )
श्रीलममाव्याकरणम्.
रलाभ्यां परा या धुङ्जातिस्तदन्तस्य नपुंसकस्य शौ धुड्भ्य एव प्राग नोऽन्तो वा ॥ सुवलूङ्गि । सुवल्गि । असृक् २ । असृजी । असृ । असानि । अस्ना । असृजा । ऊर्क् २ । ऊर्जी । ऊर्जि ।
। बहू । बहूर्जि । अन्येतु ऊर्जादौ नरजानां नित्यं संयोगं बहूर्जशब्दे तु रनजानां वा संयोगमिच्छन्ति । जगत् २ | जगती । जगन्ति ॥ अवर्णादनोऽन्तो वातुरीयोः ॥ २ । १ । ११५ ॥ तुदत् । तुदन्ती । तुदती । तुदन्ति । भात् २ । भान्ती । भाती । भान्ति । अन इति किम् ? । क्रीणत् । क्रीणनी ॥
श्यशवः ।। २ । १ । ११६ ॥
ईयोरतुरन्तो नित्यम् || दीव्यन्ती । पचन्ती । न्ती । महत् । महती । महान्ति । यकृन्ति । यकानि शकानि । ददत् २ | ददती ||
।
भवत् । भशकुन्ति ।
शौ वा ॥ ४ । २ । ९५ ॥
द्व्युक्तजक्षपञ्चतः परस्यान्तो नो लुक् ॥ ददन्ति । ददति । जक्षन्ति । जक्षति । एवं जाग्रदादि । त्यत् २ | तत् २ | यत् २ । एतत् २ | अन्वादेशे एनत् इत्यादि । बेभित् २ | बेभिदी । बेभिदि । एवं चेच्छित् २ । अहः । अह्नी । अहनी । अहानि । अह्ना । अहोभ्याम् | अह्नि । अहनि । अहःसु २ | हे अहः । ब्रह्म । ब्रह्मणी । ब्रह्माणि ॥
क्लोबे वा ॥ २ । १ । ९३ ॥
आमन्त्र्ये नाम्नो नो लुक् ॥ हे ब्रह्मन् । हे ब्रह्म । दण्डि । दण्डिनी । दण्डीनि । बहुवृत्रहाणि । बहुपूषाणि । बह्वर्यमाणि । स्वप् । स्वपी ॥
नि वा ॥। १ । ४ । ८९ ॥