________________
( १५२)
श्रीलपुनमसाल्यामरणम्..
-
~
~
~
~
~
~
~
~
.
.
वैकठ्यजने पूर्ये ॥ ३।२।१०५ ॥.. उत्तरपदे उदकस्योदः ॥ उदकुम्भः । उदककुम्भः । व्यअन इति किम् ? । उदकामत्रम् । एकेति किम् ? । उदफस्थालम् । पूर्य इति किम् ? । उदकदेशः ।।
मन्थोदनसक्तुबिन्दुवज्रभारहारबीवधगाहे वा ॥३।२।१०६ ॥ उदमन्यः । उदकमाथः । इत्यादि ।
नाम्न्युत्तरपदस्य च ॥३।२ । १०७॥ उदफस्य पूर्वपदस्योदः । उदमेघः । उदधिः । लवणोदः । कालोदः ॥
ते लुग्वा ॥ ३ । २ । १०८ ॥ पूर्वोत्तरपदे नानि ॥ सत्यभामा । सत्याभामा । द्वयन्तरनवर्णोपसर्गादप ईप् ॥ ३ । २ । १०९ ॥
द्वीपम् । अन्तरीपम् । नीपम् । समीपम् । उपसर्गादिति किम् ? । स्वापः । अनवणेति किम् ? । प्रापम् ॥
अनोर्देश ऊप ॥ ३ । २। ११० ॥ अपः । अन्पो देशः । देश इति किम् ? । अन्वीपं वनम् ॥ खित्यनव्ययारुषो मोऽन्तो हस्वश्च ।।३।२।१११ ॥
स्वरस्योत्तरपदे ॥ हंमन्यः । कालिंमन्या। अरंतुदः। खितीति किम् ? । ज्ञमानी । अनव्ययेति किम् ? । दोषामन्यमहः ॥
सत्यागदास्तो: कारे ॥३।२। ११२ ॥ मोन्तः ।। सत्यकार:। अगदंकार। अस्तुंकारः ॥
लोकम्पृणमध्यन्दिनानभ्याशमित्यम्.॥३॥२॥११३॥