________________
समास
(१५३.),
www
एते कृतपूर्वपदमान्ता निपात्यन्ते ॥ ____ भ्राष्ट्राग्नेरिन्धे ॥ ३ । २ । ११४ ॥ मोऽन्तः ॥ भ्रामिन्धः । अग्निमिन्धः ॥
अगिलागिलगिलगिलयोः ॥३।२।११५॥ मोन्तः॥ तिमिङ्गिलः। तिमिङ्गिलगिलः।अगिलादिति किम् ?। तिमिङ्गिलगिलः ॥
भद्रोष्णात् करणे ॥३।२। ११६ ॥ मोन्तः । भद्रकरणम् । उष्णंकरणम् ॥
नवाऽखित्कृदन्ते रात्रेः ॥३।२।११७ ॥ मोऽन्तः ॥ रात्रिचरः । रात्रिचरः। खिद्वर्जन किम् ? । रात्रिम्मन्यमहः। कृदन्तेति किम् ? । रात्रिसुखम् । अन्तेति किम् ? । रात्रयिता ॥
धेनोभव्यायाम् ॥ ३ । २ । ११८ ॥ मोन्तो वा ॥ धेनुंभव्या । धेनुभव्या ॥
अषष्ठीतृतीयादन्याहोऽर्थे ॥ ३ । २ । ११९ ॥ ___ वा ॥ अन्यदर्थः । अन्यार्थः । षष्ठ्यादिवर्जनं किम् ? । अन्यस्य अन्येन वा अर्थः अन्यार्थः॥ आशीराशास्थितास्थोत्सुकोतिरागे ॥३।२ । १२०॥
अषष्ठीतृतीयादन्यादः ॥ अन्यदाशीः। अन्यदाशा। अन्यदास्थितः । कन्यदास्था । अन्यदुत्सुकः। अन्यदृतिः। अन्यद्रागः । अषष्ठीतृतीयादित्येव । अन्यस्यान्येन वाऽऽशीरन्याशीः॥
ईयकारके ॥३।२। १२१ ॥