________________
(१५४)
श्रीलघुहेममभाव्याकरणम्.
अन्याद् दोन्तः ॥ अन्यदीयः । अन्यत्कारकः॥
नञत् ॥ ३ । २ । ३२५॥ उत्तरपदे ॥ अचौरः । उत्तरपदे किम् ? । न भुङ्क्ते ।
त्यादौ क्षेपे ॥३।२। १२६ ।। पदे नबत् ।। अपचसि त्वं जाल्म । क्षेपे किम् ? । न पचति चैत्रः ॥
नगोऽप्राणिनि वा ॥३।२ । १२७ ॥ नगः, अगः, गिरिः । अपाणिनि किम् ? । अगोऽयं शीतेन ॥
नखादयः॥३।२ । १२८ ॥ नखः । नभ्राट् ॥
अन् स्वरे ॥ ३।२ । १२९ ॥ नत्र उत्तरपदे ॥ अनन्तो जिनः ।।
कोः कत्तत्पुरुषे ॥३।२ । १३० ॥ स्वरे ॥ कदश्वः । तत्पुरुषे किम् ? । कूष्ट्रो देशः। स्वर इत्येव । कुब्राह्मणः॥
रथवदे ॥३।२ । १३१ ॥ कोः कत् ॥ कद्रथः । कछदः ॥
तृणे जातौ ॥३।२ । १३२ ॥ कोः कत् ।। कत्तृणा रोहिषाख्या तृणजातिः ।जाताविति किम् ?। कत्तृणानि ॥
तृणे जातौ ॥ ३।२ । १३३ ॥ कोः किमो वा ॥ कत्रयः ॥
काक्षपथोः ॥३।२। १३४ ॥