________________
(२४१)
wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww
चूडादिभ्योऽण ॥६। ४ । ११९ ॥ तस्य प्रयोजनमिति विषये । चौडम् । श्राद्धम् ॥
विशाखाषाढान्मन्थदण्डे ।। ६ । ४ । १२० ॥
तदस्य प्रयोजनमिति विषये यथासंख्यमण् । वैशाखो मन्थः। आषाढो दण्डः ॥
उत्थापनादेरीयः ॥ ६ । ४ । १२१ ॥ तदस्य प्रयोजनमिति विषये । उत्थापनीयः । उपस्थापनीयः॥
विशिरुहिपदिपूरिसमापेरनात् सपूर्वपदात् ॥ ६।४ । १२२ ॥
तदस्य प्रयोजनमिति विषये ईयः । गृहप्रवेशनीयम् । आरोहणीयम् । गोप्रपदनीयम् । प्रपापूरणीयम् । अङ्गसमापनीयम् ॥ स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ॥६। ४ । १२३ ॥
तदस्य प्रयोजनमित्यर्थे यथासंख्यम् । स्वय॑म् । आयुष्यम्। स्वस्तिवाचनम् । शान्तिवाचनम् ॥
समयात् प्राप्तः ॥६।४ । १२४ ॥ प्रथमान्तात्षष्ठ्यर्थे इकण केत् समयः । सामयिकं कार्यम् ॥
ऋत्वादिभ्योऽण ॥ ६ । ४ । १२५ ॥ प्रथमान्तेभ्यः सोऽस्य प्राप्त इत्यर्थे । आर्तवं फलम् । औपवस्त्रम् ॥
कालाद्यः॥६।४ । १२६ ॥ सोऽस्य प्राप्त इत्यर्थे। काल्यस्तापसः । काल्या मेघाः॥
दीघः ॥६।४। १२७॥