________________
॥ अहम् ॥
१॥किश्चित्प्रास्ताविकम् ॥
इह खलु नाप्रसिद्धमेतद्विष्टपेऽस्मिन्विश्वदर्शनविदुषां यदुत जैनसुगतमीमांसककपिलाक्षपादादिनिःशेषमतानुयायिराद्धान्तप्रन्पानां ज्योति वैद्यकसामुद्रिकनिमित्तसाहित्यादिग्रन्थान च पास्येन गीर्वाणगीगुम्फितत्वान्न तदविसंवादिपरिज्ञानंशाब्द ज्ञानसते मुशकं, तत्सम्पादकं च व्याकरणमत एवास्यावश्यकमध्ययनमिति तदेवाभिसन्धाय गूर्जरपतिश्रीसिद्धराजाभ्यनया सापत्रिकोरिग्रन्थसौधसूत्रणसूत्रधारैः प्रतिबोधितकृपाधर्मप्रचारकपररमणीसहोदरपरमाईसराजर्षिश्रीकुमारपालाद्यगण्यभव्यनिवहैः कलिकालसर्वज्ञैः श्रीहेमचंद्रसूरिपादैः प्रणीतमशेषशब्दशास्त्रसारं " श्रीसिद्धहेमशब्दानुशासनाभिधानं " व्याफरणं स्वोपज्ञबृइल्लघुत्तिबृहन्यासादिविभूषितमिति ॥
परमस्य प्रयोगाननुपातिमूत्रक्रमेण संदृब्धत्वाच्छब्दान्सिपाधयिपूणां न तथा प्रत्यलभावमङ्गीकरिष्यति तत्सम्पादनायेत्यवलम्ब्य सङ्के. नसन्विलिङ्गकारकादिपकरणक्रमतस्तत एव सङ्क्षिप्य चव्यरचि "हेमप्रभाह्वयं” व्याकरणं विद्वदृन्दवन्दिताधिपाथोजैः सदाप्तागमोपनियं, दिभिभव्योपकारपरायणैस्तीर्थत्राणप्रवणान्तःकरणैस्तपोगच्छोदयगगननभोमणिभट्टारकपुरन्दरैस्तत्रभवद्भिरस्मद्गुरुपादैः श्रीविजयनेमिसूरीशानः । ततो मन्दशेमुषीशालिनोऽत एवानतिव्यासेन शाब्दप्रतिपश्यभिलाषिणो देहिनोऽनुगृहीतुं निर्मितं " लघुहेमप्रभाव्याकरणं" तेरेवाराध्यपादैः ॥