________________
( ४ )
गन्धेऽचास्मिन् ये छद्मस्थाखिलजनसाधारण भ्रमप्रमादादिदोषात्संशोधनकर्मानुपातिनो दोषा ये च मुद्रणव्यापारनियुक्तनरानाभोगादिरिङ्खणजन्या अक्षरमात्रादिच्युत्याधिक्यस्थानविनिमयच्छेदचिकच्युत्यादिदोषास्तान् विशदीकरिष्यन्ति निसर्गतोऽपरस्खलनापनोदाभ्यासिनोऽन्यसद्गुणनिरीक्षणनिबद्धाकृत भाजोऽभियुक्ता इत्यावेदयति रिसच्चरणपुण्डरीकोपासनपरो मुनिपद्मविजयः ॥