________________
कारकाणि.
( ९३ ) सुदन्तस्य षष्ठी ॥ भवत आसिका। कर्तरि किम् ? । गृहे शायिका ॥
द्विहेतोरस्यणकस्य वा ॥ २।२। ८७॥
कृतः कर्तरि षष्ठी ॥ विचित्रा सूत्रस्य कृतिराचार्यस्याचार्येण वा । दिहेतोरित्येकवचननिर्देशः किम् ?। आश्चर्यमोदनस्य नाम पाकोऽतिथीनां च प्रादुर्भावः । अस्त्र्यणकस्येति किम् ? । चिकीर्षा मैत्रस्य काव्यानाम् । भेदिका चैत्रस्य काष्ठानाम् ॥
कृत्यस्य वा ॥२।३।८८॥ कर्तरि षष्ठी ।। त्वया तव वा कार्यः कटः । ध्यातव्यानीययक्यपः कृत्याः ॥ .....
. नोभयोर्हेतोः ॥२।२ । ८९ ॥ कर्तृकर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव न षष्ठी ॥ तव्या ग्राममजा मैत्रेण ॥
तन्नुदन्ताव्ययक्कस्वानातृश्शतृङिणकच्खलर्थ स्य ॥२।२। ९० ॥
कर्मकोंर्न षष्ठी ॥ वदिता जनापवादान् । कन्यामलंकरिष्णुः श्रद्धालुस्तत्त्वम् । कटं कृत्वा। ओदन भोक्तुं ब्रजति । तत्त्वं विद्वान् । कटं चक्राणः। मलय पवमानः। ओदनं पचमानः। अधीयस्तत्वार्थम् । कटं कुर्वन् । परीषहान् सासहिः । कटं कारको व्रजति । ईपत्करः कटो भवता । मुज्ञानं तवं भवता ॥ . तयारसदाधारे ॥२।२। ९१ ।।
कर्मकोंन षष्ठी॥ तेति तक्तवत्वोहणम्। कृतः फटो मैत्रेण ग्रामं गतवान् । असदापार इति किम् ? 4 राह पूजितः । इदं स क्तूनां पीतम् ॥