________________
( २३७)
अस्तेर्धन विद्यमानार्थात्तत्रभवे एयण असृजोवा स्त्यादेशश्च । आस्तेयम् ॥ ग्रीवातोऽण् च ॥ ६ । ३ । १३२ ॥
भवे एयण | ग्रैवम् । ग्रैवेयम् ॥
चतुर्मासान्नानि || ६ | ३ | १३३ ॥ तत्र भवेऽण वातुर्मासी । आषाढादिपौर्णमासी ॥ यज्ञे ञ्यः ॥ ६ । ३ । १३४ ॥ चतुर्मासात नवे । चातुर्मास्यानि यज्ञकर्माणि ॥ गम्भीरपञ्चजनबहिर्देवात् ॥ ६ | ३ | १३५ ॥ तत्रभवे व्यः । गाम्भीर्यः । पाञ्चजन्यः । बाह्यः । दैव्यः ॥ परिमुखादेव्ययीभावात् ॥ ६ ॥ ३ । १३६ ॥ तत्रभवे यः । पारिमुख्यः । पारिहनव्यः ||
अन्त:पूर्वादिकण ॥ ६ ॥ ३ । १३७ ॥
अव्ययीभावात्तत्रभवे । आन्तरगारिकः ॥
पर्यनोर्ग्रामात् ॥ ६ ॥ ३ । १३९ ॥ अव्ययीभावात्तत्रभवे इकण् । पारिग्रामिकः । आनुग्रामिकः ॥ उपाज्जानुनी विकर्णात् प्रायेण ॥ ६ ॥ ३ । १३९ ॥
अल्ययीभावादिकण तत्रभवे । औपजानुकः । सेवकः । औपनीविकं ग्रीवादाम | औपकर्णिकः सूचकः ॥
रूढ वन्तः पुरादिकः ॥ ६ । ३ । १४० ॥
"
सत्र 3 पुरिका स्त्री । रूखाविति किम् ? | आन्तःपुरः ॥ कणललाटात्कल ॥ ६ । ३ । १४१ ॥