________________
(२५२)
पर्वको यौ ॥ ७ ॥१॥ १६ ॥
तत्र साधौ । पार्षद्यः । पार्षदः ॥ सर्वजनापण्येन
म.
॥ ७ । १ । १९ ॥
1
तत्र साधौ । सार्वजन्यः ! सार्वजनीनः ॥ प्रतिजना देरीनञ् ॥ ७ । १ । २० ॥
तत्र साधौ । प्रातिजनीनः । आनुजनीनः ॥ कथादेरिक ॥ ७ । १ । २१ ॥ तत्र सा । काथिकः । वैकथिकः ॥
देवताम्तासदर्थे ॥ ७ । १ । २२ ॥
यः । अग्निदेवत्यं हविः ॥
पाद्यायें ॥ ७ । १ । २३ ॥ एतौ तदर्थे यान्तो निपात्यौ | पाद्यम् | अर्द्धम् || योऽतिथेः ॥ ७ । १ । २४ ॥
तदर्थेऽर्थे | आतिथ्यम् ॥
1
सादेश्चातदः ॥ ७ । १ । २५ ॥ अधिकारोऽयम् । केवलस्य वक्ष्यमाणो विधिर्वेदितव्यः ॥ हलस्य कर्षे ।। ७ । १ । '२६ ॥
यः । इल्या । द्विहल्या ॥
सीतया संगते ॥ ७ । १ । २७ ॥
यः । सीत्यम् । द्विसीत्यम् ॥
॥ ॥ इति याधिकारः ॥