________________
किरण
स्तोमे डट् । ६ । ४ । १७६ ॥ संख्यात्तदस्य मानमिति विषये ॥ विंशः स्तोमः ॥ तमर्हति ॥ ६ । ४ । १७७ ॥ यथाविधि प्रत्ययः । वैषिकः । साहस्रः ॥
दण्डादेयः || ६ । ४ । १७८ ॥
(४९)
द्वितीयान्तादर्हति । दण्ड्यः । अर्भ्यः ॥
यज्ञादियः ॥ ६ । ४ । १७९ ॥ द्वितीयान्तादर्हति । यज्ञियो देशः ॥
पात्रान्तौ ॥। ६ । ४ । १८० ॥
द्वितीयान्तादर्हति । पाञ्यः । पात्रियः ॥ दक्षिणाकडङ्गरस्थालीबिलादीययौ । ६ । ४ । १८१ ॥
द्वितीयान्तादर्हति । दक्षिणीयो दक्षिण्यो गुरुः । कडङ्गरीयः कडङ्गर्यो गौः । कडङ्गरं मापादिका म । स्थालीबिलीयाः स्थालीबिल्यास्तण्डुलाः ||
छेदादेर्नित्यम् ॥ ६ ॥ ४ । १८२ ॥
द्वितीयान्तादर्हति यथोक्तं प्रत्ययः । छेदिकः । भैदिकः ॥
विरागाद्विरङ्गश्च ॥ ६ ॥ ४ । १८३ ॥
द्वितीयान्तान्नित्यमईत्यर्थे यथाविधि प्रत्ययः । वैरः ॥ शीर्षच्छेदाद्यो वा ॥ ६ ॥४। १८४ ॥
द्वितीयान्तान्नित्यमईत्यर्थे । शीर्षच्छेयधौरः । शैर्षच्छेदिकः ॥ शालीन कौपीना विजीनम् ।। ६ । ४ । १८५ ॥