________________
(२५०)
भीलनमानसारणम्..
एते तमईतीत्यर्थे इनवन्ता निपात्या शालीनोऽधृष्टः । कोपीनं पापकर्मादि । आत्विज नो यजमानः । ऋत्विा वा ॥
॥ इतीकणधिकारः॥
यः॥७।१।१॥ यदित ऊधमनुक्रमियागरपाराग् य इयधिक ज्ञेयम् ॥
वहति रथयुगतासङ्गात् ॥ ७ । १ । २ ॥ द्वितीयान्ताधः । रथ्यः । दिरथ्यः । युग्यः । मासङ्गयः॥
धुरो यैयण ॥ ७।१।३॥ द्वितीयान्ताबहति ॥ .....
न यि तद्धिते । २।१।६५॥ नो:परयो मिनो दीर्घः । धुर्यः । धौरेयः ॥
वामायादेरीनः ॥ ७॥१॥४॥ धुरन्तारमन्तादहति । बामधुरीणः । सर्वधुरीणः ॥
अश्चैकादेः ॥ ७॥ १।५॥ धुरन्तादमन्ताद्वहत्यर्थे ईनः । एकधुरः । एकधुरीणः ।।
हलसीरादिकण् ॥ ७ । १।६॥ तं वहत्यर्थे । हालिकः । सैरिकः ॥
शकटादण ॥ ७।१।७॥ तं वहत्यर्थे । शाकटो गौः॥
विध्यत्यनन्येन ॥७।१।८॥ द्वितीयान्तायः । पद्याः शर्कराः । अनन्येनेनि किम् । चौर विध्यति चैत्रः॥