________________
(३०५)
प्रशान्तकषायाग्नेरूपोपप्लववर्जितम् । उदुज्वलं तपो यस्य सं
संश्रयत तं जिनम् ॥
तातप्रकरणम्.
सामीप्येऽधोऽध्युपरि ॥ ७ । ४ । ७९ ॥
द्विः । अधोऽधो ग्रामम् । अध्यधि ग्रामम् । उपर्युपरि ग्रामम् ॥ वीप्सायाम् ॥ ७ । ४ । ८० ॥
वर्त्तमानं द्विः । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ॥ प्लुप चादावेकस्य स्यादेः ॥ ७ । ४ । ८१ ॥ aterni द्विरुक्तस्य ॥ एकैका । एक एका । विरामे विवक्षिते सन्धिर्न भवति ||
द्वन्द्वं वा ॥ ७ । ४ । ८२ ॥
बीप्सायां द्विरुक्तस्य द्वेरादेः स्यादेः प्लुप् एश्वाम उत्तरत्रेतोऽखं स्यादेशाभावो वा निपात्यते ॥ द्वन्द्वं द्वौ द्वौ वा तिष्ठतः ॥ ॥ रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे ॥ ७ । ४ । ८३ ॥
द्विर्वचनं शेषं पूर्ववनिपात्यते । द्वन्द्वं मन्त्रयन्ते ॥ पशवो द्वन्द्वं मिथुनायन्ते ॥ द्वन्द्वं व्युत्क्रान्ताः ॥ द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति ॥ लोकज्ञातेऽत्यन्तसाहचर्ये ॥ ७ । ४ । ८४ ॥
द्योत्ये द्वन्द्वमिति निपात्यते । द्वन्द्वं रामलक्ष्मणौ ॥ आबाधे ।। ७ । ४ । ८५ ॥
शब्दो द्विरादौ स्यादेव प्लुप् ॥ रुक् रुक् । गतगतः ॥ नवा गुणः सदृशे रित् ॥ ७ । ४ । ८६ ॥ गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्त्तमानो द्विर्वा आदौ