________________
व्यअनान्ताः लिला
maana
त्यदादेरिदमः स्यादावन्वादेशेऽवृत्त्यन्ते । आभ्याम् । एषु । अनक् इति वचनात् साकोऽपि विधिः ॥
टौस्यनः ॥२।१।३७ ॥ त्यदामनक इदमः ॥ अनेन । अनक इति किम् ? । इसकेन ।
अनक ॥२।१। ३६ ॥ त्यदादेव्यअनादौ स्यादौ परे अगवर्ज इदमत् । आभ्याम् ॥
इदमदसोऽक्येव ॥ १।४।३॥ आत्परस्य भिस ऐस् । इमकैः । नियमः किम् ? । एभिः । परमैभिः । अस्मै । एभ्यः । अस्मात् । अस्य। अनयोः। एषाम् । अस्मिन् । एषु ॥
किमः कस्तसादौ च ॥२।१।४०॥
त्यदां स्यादौ ॥ साकोऽपि । कः । कौ । के। शेषं सर्ववत् । त्यदामित्येव । प्रियकिम् ? ॥
मो नो म्वोश्च ॥ २।१।६७ ॥ भ्वादेः पदान्ते, स चासन् परे ॥ प्रशाम्यतीति प्रशान्। प्रशामौ । प्रशान्भ्याम् । एवं प्रदान् । प्रतान् । परिक्लान् ॥
वाः शेषे ॥१।४। ८२ ॥ घुटि परेऽनडुच्चतुरोरुतः ॥ चत्वारः। मियचत्वाः। चतुरः। चतुर्णाम् ॥
अरोः सुपि रः ॥ १।३। ५७ ॥ एव रस्य । चतुषु ॥
उतोऽनडच्चतुरो वः ॥ १।४ । ८१॥ सम्बोधने सौ ॥ हे प्रियचत्वः ॥
दिव औः सौ ॥ २ ॥ १। ११७ ॥