________________
( ५२ )
श्रीलघुहेमप्रभाव्याकरणम्
सुद्यौः । मुदिवौ । हे सुद्यौः ॥
उः पदान्तेऽनूत् ॥ २।१।११८ ॥ दिवः ॥ सुद्युभ्याम् । अनूत् किम् ? । दुभवति । शब्दप्राट् २ । शब्दमाशौ । एवं विश् । तादृक् । तादृशौ । एवं सुदिशसदृश्घृतस्पृशादयः॥
नशो वा ॥२।१ । ७० ॥ पदान्ते गः ॥ जीवनक २ । जीवनट २ । जोवनशौ ॥
सजुषः ॥ २।१। ७३ ॥ रुः पदान्ते ॥
पदान्ते ॥ २॥ १। ६४ ॥ भ्वादेवा.देन मिनो दीर्घः ॥ सह जुषते इति सजूः । सजुषौ । णषमसत्परे स्यादिविधौ च ॥ २।१।६०॥
इतः सूत्रादारभ्य यत्परं कार्य विधास्यते तस्मिन् स्याघधिकारविहिते च पूर्वस्मिन्नपि कर्तव्ये णत्वं षत्वं वा असिद्धं द्रष्टव्यम् ॥ एतत्सूत्रनिर्दिष्टयोश्च णषयोः परे षे णोऽसन् । णषशास्त्रं वा ॥ इति पत्वस्यासिद्धत्वात् पिपठीः । पिपठिषौ । पिपठीःषु। पिपठीषु । दधृक् २। दधृषौ। रत्नमुट् २। रत्नमुषो। एवं प्रियषट् २ । षट् २ । पभिः । षण्णाम् । चिकीर्षतीति चिकीः। चिकीषौं । चिकीर्षु । विवक्षतीति विवक् २। तट २। तक्षौ। ण्यन्तात् किपि तु । तक् २। एवं गोरट् । गोरक् । दिधक् । पिपक् । सुपीः । सुपिसौ । सुतूः । मुतुसौ । विद्वान् । विद्वांसो । हे विद्वन् ॥
क्वसुष्मतौ च ॥ २।१ । १०५॥ अणिक्यघुटि यस्वरे प्रत्यये ॥ विदुषः ॥
स्त्रंसध्वंसक्कस्सनडुहो दः ॥ २ । १।६८॥