________________
(१३९) श्रीलघुमाकरणम्. सरोऽनोऽरमावसो जातिनाम्नोः ॥७।३।११५ ॥
तत्पुरुषादट् यथासम्भवम् । जालसरसम् । उपानसम् । स्थूलास्मः । कालायसम् । जातिनाम्नोरिति किम् ? । परमसरः ॥
अहः ॥७।२ । ११६ ॥ तत्पुरुषादट्। रात्राहाहाः पुंसि । परमाहः ॥
सङ्ख्यातादहश्च वा ॥७।३।११७॥ अहस्तत्पुरुषादट् । सख्याताहः ॥
सीशसल्याव्ययात् ॥ ७।३।११८॥ अहस्तत्पुरुषादट् अहवाहः ॥
अतोऽहस्य ॥ २।३। ७३ ॥ रादिमतः पूर्वपदानो ण् । सर्वातः । पूर्वाह्नः। शहः । अत्यही कथा॥ सङ्ख्यातेकपुण्यवर्षादीर्घाञ्च रात्ररत् ॥७।३।११९॥ ___ सर्वादेस्तत्पुरुषात् । .सङ्ख्यातरात्रः । एकरात्रः । पुण्यरात्रः । वर्षा रात्रः । दीर्घरातः । सर्वरात्रः । पूर्वरात्रः । विरात्रः । त्रिरात्रः । अतिरात्रः॥ पुरुषायुषविस्तावत्रिस्तावम् ॥ ७ । ३ । १२० ॥
एते तत्पुरुषा अदन्ता निपात्याः । पुरुषायुषम् । द्विस्तावा, त्रि स्तावा वेदिः॥
श्वसो वसीयसः ॥ ७।३।१२१ ॥ तत्पुरुषादत् । श्वोवसीयसम् ॥
निसश्च श्रेयसः ॥ ७।३। १२२ ॥