________________
( १६० )
श्रीलघुहेमप्रभाव्याकरणम्.
णः ।। इभ्रुवाहणम् । उह्यतेऽनेनेति वहनम् । तस्मात् स्वार्थिकः प्रज्ञाचम्, अंती वा निपातनादुपान्त्यदीर्घत्वम् । बाह्यादिति किम् ? | सुरबाइनम् ॥
वोत्तरपदान्तनस्यादेरयुवपक्काह्नः ॥ २ । ३ । ७५ ॥
पूर्वपदस्थाद्रषुवर्णान्नस्य णः ॥ व्रीहिवापिणौ । व्रीहिवापिनौ । व्रीहिवापाणि, व्रीहिवापानि कुलानि । प्राहिण्वन् । प्राहिन्वन् । बहुलवचनादनाम्नापि समासः । व्रीहिवापेण । व्रीहिवापेन । अयुवपक्काह इति किम् ? | आर्यना । प्रपक्येन । दीर्घाही शरत् ॥ वेदूतोऽनव्ययवृदीचङीयुवः पदे ॥ २ । ४ । ९८ ॥
हस्त्र उत्तरपदे | लक्ष्मिपुत्रः । लक्ष्मीपुत्रः । ब्रह्मबन्धुपुत्रः २ । अव्ययादिवर्जनं किम् ? । काण्डीभूतम् । शकहूपुत्रः । कारीषगन्धीपुत्रः । गार्गीपुत्रः । श्री कुलम् । भ्रूकुलम् ||
ङथापो बहुलं नाम्नि ॥ २ । ४ । ९९ ॥
उत्तरपदे ह्रस्वः । भरणिगुप्तः । शिलवहम् । क्वचिद्विकल्पः । रेवति मित्रः । रेवतीमित्रः । कचित्र, नान्दीमुखम् । फल्गुनीमित्रः ॥
1
त्वे ।। २ । ४ । १०० ॥
ज्याबन्तस्य बहुलं ह्रस्वः । रोहिणित्वम् । रोहिणीत्वम् । अजत्वम् । अजात्वम् ॥
वोऽच कुंकुट्योः ॥ २ । ४ । १०१ ॥
ह्रस्व उत्तरपदयोः । भ्रुकुंसः । भ्रकुंसः । भ्रुकुटिः । भ्रकुटिः । भ्रूकुंस भ्रुकुटिशब्दावपीच्छन्त्यन्ये ॥
"मालेपीकेष्टकस्यान्तेऽपि भारितूलचिते ॥ २।४ । १०२॥