________________
( २२ )
श्रीलघुहेमप्रभाव्याकरणम्.
-
.wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwna~~~~~~~~~~
पदान्तस्थाद् दीर्घाच्छस्य द्वे ॥ आगच्छ भो इन्द्रभूते ३ च्छत्रमानय, पक्षे छत्रमानय ॥
शिटः प्रथमद्वितीयस्य ॥ १।३ । ३५॥ द्वे वा ॥ त्वं करोषि ॥ त्वं करोषि । त्वं क्खनसि । त्वं खनसि ।
... ततः शिटः ॥ १।३। ३६ ॥ द्वे वा । तच शेते । तच शेते ॥
नां धुड्वर्गेऽन्त्योऽपदान्ते ॥ १।३ । ३९ ॥ निमित्तस्यैवानु ॥ गन्ता । कम्पिता॥
शिड्ढेऽनुस्वारः ॥ १। ३ । ४० ॥ अपदान्तस्थानां मनामनु ॥ पुंसि। वृंहणम् ॥
उदः स्थास्तम्भः सः ॥ १।३ । ४४ ॥ लुक् ॥ उत्थाता । उत्तम्भिता ॥
तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटव! ॥ १।३।६०॥ यथासंख्यम् ॥ तच शेते। भवाशेते। तच्चारु । पेष्टा । तहीका। ईहे ॥
सस्य शषौ ॥ १।३।६१ ॥ श्चवर्गष्टवर्गाभ्यां योगे ॥ थोतति । दोष्षु । बम्भषि ॥
न शात् ॥ १।३ । ६२ ॥ तवर्गस्य चवर्गः ॥ अश्नाति । प्रश्नः॥
पदान्ताट्टवर्गादनानगरीनवतेः ॥ १।३ । ६३॥