________________
व्यञ्जनसन्धिप्रकरणम्.
( २१ )
समः स्सटि || सस्कर्त्ता ॥
णोः कटावन्तौ शिटि न वा ॥ १ । ३ । १७ ॥
पदान्तस्थयोः॥ प्राङ्क छेते । प्राङ्क शेते । माङ् शेते । सुगण्ट्छेते। सुगण्ट् शेते । स्रुगण शेते ॥
शिट्यायस्य द्वितीयो वा ॥ १ । ३ । ५९ ॥ माझ्ङ्ख् शेते २ ॥
ड्डूः सः त्सोऽश्चः ॥ १ । ३ । १८ ॥
पदान्तस्थाद्वा ॥ षड्त्सीदन्ति । षट्सीदन्ति । भवान्त्साधुः । भवान्साधुः । अश्व इति किम् ? । षट्कयोतति ॥
नः शिञ्च ॥ १ । ३ । १९ ॥
छस्य द्वे ॥ इच्छति ॥
पदान्तस्थस्य वा ॥ भवाञ्च्छूरः। भवाञ्च् शूरः । भवान् श्ररः। भवाव्छूरः । अश्व इत्येव ? | भवान्श्योतति ॥
ह्रस्वान् नो द्वे ॥ १ । ३ । २७ ॥ पदान्तस्थस्य स्वरे ।। क्रुङ्हि । सुगणिह । कुर्वन्नास्ते || स्वरेभ्यः ॥ १ । ३ । ३० ॥
अनाङ्माङो दीर्घाद्वाच्छः ॥ १ । ३ । २८ ॥
पदान्तस्थाद् द्वे ॥ कन्याच्छत्रम् । कन्याछत्रम् । अनाङ्माङ इति किम् ? | आच्छाया । माच्छिदत् ॥
प्लुताद्वा ॥ १ । ३ । २९ ॥